varadaraja_pancasat

You are here: SriPedia - ebooks - Vedanta Desikan - Works

varadaraja_pancasat

Introduction

This is a stotra of 51 slokas (inclusive of the phalasruti) sung in praise of Lord Varadaraja of Kanchipuram. As in Dehaleesa Stuti, after the first sloka, which is invocatory, every sloka is addressed to the Lord till the penultimate sloka. The essential doctrines of Visishtadvaita Siddhanta are very crisply condensed into 7 slokas (9 to 15) which enjoy Lord Varadaraja with reference to the several characteristics of Parabrahma, the Absolute of the Vedanta, such as jagadvyaapaara (universal creation), sarva-sareeritvam (having everything as his body), sarvasabda-vaacyatvam (being the import of all words), sarvaphala pradatvam (the giver of all fruits), etc. The five forms of the Lord, as postulated by the Agamas and enjoyed by the Alvars, are dealt with seriatum:
  1. para rupa (16 to 18)
  2. vyuha (19)
  3. antaryami (20 and 21)
  4. vibhava incarnation [only some] (22 to 26)
  5. arca (27 to 29).
Sloka 30 contains the prapatti that Desika performs at the Feet of this Lord who appears to have been his personal God. Slokas up to 41 deal with the mentality of a prapanna in the post-prapatti period. Slokas 41 and 42 refer to anishta nivritti (wiping out undesirable fruits) and ishta praapti (securing the desired goal), moksha, Thus far it is the pursuit of the path prescribed by Vedanta. Slokas 43 to 49 are modelled on the enjoyment of the Alvars who craved for fulfilment of their God-love in this very life. In sloka 43 Desika refers to four conditions which if they are fulfilled will render man a mukta here itself. In sloka 49 Desika swears that if he is able to enjoy unceasingly the beauty of Lord Varadaraja which is beyond thought (asprishTa cintaapadamaabhiroopyam) he will have no desire for life in Vaikuntha. That is the extent to which Desika's soul was ravished by Lord Varadaraja's beauty and the glory of His festivals.

Slokas

वरदराज पञ्चाशात्

श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी । 
वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥ 

द्विरद शिखरि सीम्ना सद्मवान् पद्म योनेः 
तुरग सवन वेद्यां श्यामलो हव्यवाहः. 
kalasha jaladhi kanyaa vallarii kalpa shaakhii 
कलयतु कुशलं नः कोऽपि कारुण्य राशिः..  1 

यस्यानुभावम् अधिगन्तुम् अशक्नु वन्तो 
मुह्यन्त् यभङ्गुर धियो मुनि सार्व भौमाः. 
तस्यैव ते स्तुतिषु साहसम् अश्नुवानः 
क्षन्तव्य एष भवता करि शैल नाथ..   2 

जानन् ननादि विहितान् अपराध वर्गान् 
स्वामिन् भयात् किमपि वक्तुमहं न शक्तः. 
अव्याज वत्सल तथाऽपि निरङ्कुशं मां 
वात्सल्यम् एव भवतो मुखरी करोति..   3 

किं व्याहरामि वरद स्तुतये कथं वा 
खद्योतवत् प्रलघु सङ्कुचित प्रकाशः. 
तन्मे समर्पय मतिं च सरस्वतीम् च 
त्वाम् अञ्जसा स्तुति पदैर् यदहं दिनोमि..  4 

मच्छक्ति मात्र गणने किमिहास्ति शक्यं 
शक्येन वा तव करीश किमस्ति साध्यम् 
yadyasti saadhaya mayaa tadapi tvayaa vaa 
किं वा भवेद् भवति किञ्चिद नीहमाने..  5 

स्तोत्रं मया विरचितं त्वदधीन वाचा 
त्वत् प्रीतये वरद यत् तदिदं न चित्रम्. 
आवर्जयन्ति हृदयं खलु शिक्षकाणाम् 
मञ्जूनि पञ्जर शकुन्त विजल्पि तानि..   6 

यं चक्षुषाम् अविषयं हयमेध यज्वा 
द्राघीयसा सुचरितेन ददर्श वेधाः. 
तं त्वां करीश करुणा परिणामतस् ते 
bhuutaani hanta nikhilaani nishaamayanti..   7 

तत्तत् पदै रुपहितेऽपि तुरङ्ग मेधे 
शक्रादयो वरद पूर्वम् अलब्ध भागाः. 
अध्यक्षिते मखपतौ त्वयि चक्षुषैव 
हैरण्य गर्भ हविषां रसम् अन्व भूवन्..  8 

सर्ग स्थिति प्रलय विभ्रम नाटि कायां 
शैलूषवद् विविध वेष परिग्रहं त्वाम्. 
संभावयन्ति हृदयेन करीश धन्याः 
संसार वारिनिधि सन्तरणैक पोतम्..   9 

प्राप्तो दयेषु वरद त्वदनु प्रवेशात् 
पद्मा सनादिषु शिवादिषु कञ्चुकेषु. 
तन्मात्र दर्शन विलोभित शेमुषीकाः 
तादात्म्य मूढ मतयो निपन्तन्त् यधीराः..  10 
  

मध्ये विरिञ्चि शिवयोर् विहितावतारः 
ख्यातोऽसि तत् समतया तदिदं न चित्रम्. 
माया वशेन मकरादि शरीरिणम् त्वां 
तावेन पश्यति करीश यदेष लोकः..   11 

ब्रह्मेति शङ्कर इतीन्द्र इति स्वराढिति 
आत्मेति सर्वमिति सर्व चराचरात्मन्. 
हस्तीश सर्व वचसाम् अवसान सीमां 
त्वां सर्व कारणम् उशन्ति अनपाय वाचः.. 12 

आशाधिपेषु गिरिशेषु चतुर्मुखेष्वपि 
अव्याहता विधि निषेध मयी तवाज्ञा. 
हस्तीश नित्यम् अनुपालन लङ्घ नाभ्यां 
पुंसां शुभाशुभ मयानि फलानि सूते..  13 

त्राताऽऽपदि स्थिति पदं भरणं प्ररोहः 
छाया करीश सरसानि फलानि च त्वम्. 
शाखागत त्रिदश बृन्द शकुन्तकानां 
किं नाम नासि महतां निगम द्रुमाणाम्.. 14 

सामान्य बुध्दि जनकाश्च सदादि शब्दाः 
तत्त्वान्तर भ्रम कृतश्च शिवादि वाचः. 
नारायणे त्वयि करीश वहन्ति अनन्यम् 
अन्वर्थ वृत्ति परिकल्पित मैक कण्ठ्यम्..  15 

सञ्चिन्तयन्ति अखिल हेय विपक्ष भूतं 
शान्तोदितं शमवता हृत्दयेन धन्याः. 
नित्यं परं वरद सर्वगतं सुसूक्ष्मं 
निष्पन्द नन्दथु मयं भवतः स्वरूपम्.. 16 

विश्वातिशायि सुखरूप यदात्मकस् त्वं 
व्यक्तिं करीश कथयन्ति तदात्मिकां ते. 
येनाधि रोहति मतिस् त्वदु पासकानां 
सा किं त्वमेव तव वेति वितर्क डोलाम्..   17 

मोहान्धकार विनिवर्तन जागरूके 
दोषा दिवाऽपि निरवग्रह मेधमाने 
त्वत् तेजसि द्विरद शैलपते विमृष्टे 
श्लाध्येत सन्तमस पर्व सहस्र भानोः..  18 

रूढस्य चिन्मयतया हृदये करीश 
स्तम्बानुकारि परिणाम विशेष भाजः. 
स्थानेषु जाग्रति चतुर्ष्वपि सत् त्वन्तः 
shaakhaa vibhaaga chature tava chaaturaatmye..  19 

नागचलेश निखिलोपनिषन् मनीषा- 
मञ्जूषिका मरकतं परिचिन्वतां त्वाम्. 
तन्वी हृदि स्फुरति काऽपि शिखा मुनीनां 
सौदामनीव निभृता नव मेघ गर्भा..  20 

audanvate mahati sadmani bhaasamaane 
श्लाघ्ये च दिव्य सदने तमसः परस्तात्. 
अन्तः कलेबरम् इदं सुषिरं सुसूक्षमं 
जातं करीश कथ मादरणास्पदं ते..  21 

बालाकृतेर् वट पलाश मितस्य यस्य 
बृह्माण्ड मण्डलम् अभूद् उदरैक देशे. 
तस्यैव तद् वरद हन्त कथं प्रभूतं 
वाराहम् आस्थितवतो वपुर् अद्भुतं ते..   22 

भक्तस्य दानव शिशोः परिपालनाय 
भद्रां नृसिंह कुहना मधि जग्मुषस् ते. 
स्तम्भैक वर्ज मधुनाऽपि करीश नूनम् 
त्रैलोक्यम् एतद् अखिलं नरसिंह गर्भम्.  23 

क्रामन् जगत् कपट वामनताम् उपेतः 
त्रेधा करीश स भवान् निदधे पदानि. 
adyaapi jantava ime vimalena yasya 
पदोदकेन विधृतेन शिवा भवन्ति..   24 

येनाचल प्रकृतिना रिपु संक्षयार्थी 
वारां निधिं वरद पूर्वम् अलङ्घयस् त्वम्. 
तं वीक्ष्य सेतु मधुनाऽपि शरीर वन्तः 
सर्वे षडूर्मि बहुलं ललधिं तरन्ति..   25 

इत्थं करीश दुरपह्नव दिव्य भव्य- 
रूपान् वितस्य विबुधादि विभूति साम्यात् 
केचिद् विचित्र चरितन् भवतोऽवतारान् 
सन्यान् दया परवशस्य वदन्ति सन्तः..   26 

सौशील्य भावित धिया भवता कथञ्चित् 
सञ्छादितानपि गुणान् वरद त्वदीयान्. 
प्रत्यक्षयन्ति अविकलं तव सन्निकृष्टाः 
पत्युस् त्वषाम् इव पयोद वृतान् मयूखान् 27 

नित्यं करीश तिमिराविल दृष्टयोऽपि 
सिद्धाञ्जनेन भवतैव विभूषिताक्षाः. 
पश्यन्ति उपर्युपरि सञ्चरता मदृश्यं 
माया निगूढम् अनपाय महानिधिं त्वाम्.. 28 

सद्यस् त्यजन्ति वरद त्वयि बध्द भावाः 
पैतामहादिषु पदेष्वपि भाव बन्धम्. 
कस्मै स्वदेत सुख सञ्चरणोत् सुकाय 
कारागृहे कनक शृङ्खलयाऽपि बन्धः.. 29 

हस्तीश दुःख विष दिग्ध फलानु बन्धिनि 
आब्रह्म कीटं अपराहत संप्रयोगे. 
दुष्कर्म सञ्चय वशाद् दुरतिक्रमे नः 
प्रत्यस्त्रम्  अञ्जलिर् असौ तव निग्रहास्त्रे..   30 

त्वद् भक्ति पोतम् अवलम्बितुम् अक्षमाणां 
पारं परं वरद गन्तु मनीश्वराणाम्. 
स्वैरं लिलङ्घयिषतां भव वारि राशिं 
त्वामेव गन्तुमसि सेतु रभङ्गुरस् त्वम्..  31 

अश्रान्त संसरण घर्म निपीडितस्य 
bhraantasya me varada bhoga mariichikaasu. 
जीवातु रस्तु निरवग्रहम् एधमानो 
देव त्वदीय करुणामृत दृष्ट पातः..  32 

अन्तः प्रविश्य भगवन् अखिलस्य जन्तोः 
आसेदुषस् तव करीश भृशं दवीयान् 
सत्यं भवेय मधुनाऽपि स एव भूयः 
स्वाभाविकी तव दया यदि नान्तरायः..   33 

अज्ञात निर्गमम् अनागम वेदिनं माम् 
अन्धं न किञ्चिद् अवलम्बनम् अश्नुवानम्. 
एतावतीं गमयितः पदवीं दयलोः 
शेषाध्व लेश नयने क इवातिभारः..   34 

भूयोऽपि हन्त वसतिर् यदि मे भवित्री 
याम्यासु दुर्विषह वृत्तिषु यातनासु. 
सम्यग् भविष्यति ततः शरणा गतानां 
संरक्षितेति बिरुदं वरद त्वदीयम्..   35 

पर्याकुलं महति दुःखः पयोनिधौ मां 
पश्यन् करीश यदि जोषं अवस्थितस् त्वम्. 
स्फारेक्षणेऽपि मिषति त्वयि निर्निमेषं 
पारे करिष्यति दया तव दुर्निवारा..   36 

किं वा करीश कृपणे मयि रक्षणीये 
धर्मादि बाह्य सहकारि गवेषणेन. 
नन्वस्ति विश्व परिपालन जागरूकः 
सङ्कल्प एव भवतो निपुणः सहायः..   37 

निर्यन्त्रणं परिणमन्ति न यावदेते. 
नीरन्ध्र दुष्कृत भवा दुरित प्ररोहाः. 
तावन्न चेत् त्वम् उपगच्छसि शार्ङ्ग धन्वा 
शक्यं त्वयापि न हि वारयितुं करीश..   38 

यावन्न पश्यति निकामम् अमर्षणो मां 
भ्रू भङ्ग भीषण कराल मुखः कृतान्तः. 
तावत् पनन्तु मयि ते भगवन् दयालोः 
उन्निद्र पद्म कलिका मधुराः कटाक्षाः..  39 

स त्वम् स एव रभसो भवदौ पवाह्यः 
चक्रं तदेव शित धार महं च पाल्यः. 
साधारणे त्वयि करीश समस्त जन्तोः 
मातङ्ग मानुष भिदा न विशेष हेतुः..  40 

निर्वा पयिष्यति कदा करिशैल धामन् 
दुर्वार कर्म परिपाक महा दवाग्निम्. 
प्राचीन दुःखम् अपि मे सुखयन्निव त्वत्- 
पादारविन्द परिचार रस प्रवाहः..   41 

मुक्तः स्वयं सुकृत दुष्कृत शृङ्ख लाभ्याम् 
अर्चिर् मुखैर् अधिकृतैर् अतिवाहिताध्वा. 
स्वच्छन्द किङ्करतया भवतः करीश 
स्वाभाविकं प्रतिलभेय महाधि कारम्..  42 

त्वम् चेत् प्रसीदसि तवाम्सि समीपतश्चेत् 
tvayyasti bhakti ranaghaa karishaila naatha. 
संसृज्यते यदि च दास जनस् त्वदीयः. 
संसार एष भगवन् अपवर्ग एव..   43 

आहूयमानम् अनपाय विभूति कामैः 
आलोक लुप्त जगदान्ध्यम् अनुस्मरेयम्. 
आलोहितां शुकम् अनाकुल हेति जालं 
हैरण्य गर्भ हयमेध हविर्भुजं त्वाम्..  44 

भूयो भूयः पुलक निचितै रङ्गकैर् एधमानाः 
स्थूल स्थूलान् नयन मुकुलैर् बिभ्रतो बाष्प बिन्दून्. 
धन्याः केचिद् वरद भवतः संसदं भूषयन्तः 
स्वान्तैर् अन्तर् विनय निभृतैः स्वादयन्ते पदम् ते.. 45 

वरद तव विलोकयन्ति धन्याः 
मरकत भूधर मातृकाय माणाम् 
व्यपगत परिक्रम वारवाणं 
मृगमद पङ्क विशेष नीलमङ्गम्..  46 

अनिभृत परिरम्भैर् आहिताम् इन्दिरायाः 
कनक वलय मुद्राम् कण्ठ देशे दधानः. 
फणिपति शयनीया दुत्थितस् त्वं प्रभाते 
वरद सततम् अन्तर् मानसम् सन्निधेयाः..  47 

तुरग विहग राज स्यन्दनान् दोलिकादिषु 
अधिकम् अधिकम् अन्याम् आत्म शोभां दधानम्. 
अनवधिक विभूतिम् हस्ति शैलेश्वरम् त्वाम् 
अनुदिनम् अनिमेषैर् लोचनैर् निर्विशेयम्.. 48 

निरन्तरं निर्विशतस् त्वदीयम् 
अस्पृष्ट चिन्ता पदम् आभिरूप्यम् 
सत्यं शपे वारण शैलनाथ 
वैकुण्ठ वासेऽपि न मेऽभिलाषः..   49 

व्यातन्वाना तरुण तुलसी दामभिः स्वामभिख्यां 
मातङ्गाद्रौ मरकत रुचिं पुष्णती मानसे नः. 
भोगैश्वर्य प्रिय सहचरैः काऽपि लक्ष्मी कटाक्षैः 
भूयः श्यामा भुवन जननी देवता सन्निधत्ताम्.. 50 

इति विहितम् उदारं वेङ्कटेशेन भक्त्या 
शृति सुभगमिदम् यः स्तोत्रं अङ्गी करोति 
करि शिखरि विटङ्क स्थायिनः कल्प वृक्षात् 
भवति फलं अशेषं तस्य हस्तापचेयम्..  51 

Commentary

Introduction:

This storam is in praise of SrI varadarAjapperumAL of KA~ncIpuram.
KA~nci is a svayam-vyakta kshetram.  The Lord appeared here in the
homa-kuNdam when brahma performed a great penance during the kr*ta yuga
to have the darSana of the Lord.  This is referred to in the first,
seventh, eight,and forty-fourth Sloka-s in the stotram. The place is
also called satya-vrata keshetram.  The Lord's temple is located on top
of a small hill called hasti-giri.  The Lord here is also referred to by
the names varadan, devAdirAjan, devarAjan, aruLALan, and pEraruLALan.

The title of the stotram is self-explanatory.  The word pa~cAsat derives
from the fact that the stotram consists of 50 stotra-s (actually 51
including the phala Sruti).  The name vara-da means that He is one who
bestows (da) all that is desired by His devotees (vara), which is
equivalent to pEraruLaLan in tamizh. 

Summary:

This stotram contains an expression of the great essentials of
SrivaishNava concepts, and svAmi deSikan confirms this in his concluding
Slokam (Slokma 51 - This stotra is composed with great devotion, and in
addition has embedded in it great concepts which have the authority of
the veda-s - udAram, Sruti subhagam stotram).  The paratvam of nArAyaNa,
nArAyaNa as the only one who can guide a devotee to  moksham, the
incorrect view held by many that the tri-mUrti-s are equals, the ease
and greatness of SaraNAgati as the means for attaining moksham compared
to those such as bhakti yoga, the guNa of karuNA or dayA or Infinite
Mercy of the Lord which forgives any wrong-doing of one who has
surrendered to Him, the role of kainkaryam and its contribution in the
great anubhavam of the Lord,  the concept that the Lord in His Infinite
Mercy has chosen to appear in His different forms (vyUha, vibhava, arcA,
and antaryAmi) so that He is easily available to His devotees,  are all
revealed in this stotram in the short span of 50 Sloka-s.
     
In his short introduction to this stotram, SrI rAmadeSikAcArya svAmi has
pointed out some additional special aspects of this stotram.  SvAmi
deSikan has described in this stotram the beauty of the Lord not only in
the traditional terms in which the Sruti-s describe Him, but in addition
in His various vAhana-s during His utsava-s, dwells on the beauty of the
tirumeni of the arcA mUrti of the pEraLuLALan when His ornaments and
kavacam are removed, and imagines the beauty of the Lord even as He has
His suprabhAtam from His Snake-bed, fresh from the embrace of
mahAlakshmi.  These later aspects are unique for this stotram that are
not found in any other deSika stotram.  This deep involvement of svAmi
deSikan with pEraruLALan might be because he was born in tUppul, which
is part of the area of kA~nci or hasti-giri, and had been having His
darSanam even before he was born.   

SvAmi deSikan's Humility:

The AcArya starts with an expression of utmost humility for attempting
to describe the Lord who is beyond the reach of even the greatest of
sages (muni सार्व बहुमाः अधिगन्तुम् aSaknuvantah - Slokam2 ).   In
Sloka-s 2 to 6, svAmi deSikan asks for forgiveness from the Lord for
attempting to describe His divya rUpam with his limited skills and
knowledge, and asks for His blessing in this effort of composing this
stotram.   In this segment, there is also an expression of kArpaNya, an
essential a~nga of SaraNAgati, and also an essential aspect of
viSisTAdvaida philosophy.  SvAmi deSikan tells the Lord of his
realization and awareness of the enormous sins that have been committed
through several births (जानन् अनादि विहितान् अपराध वर्गान्), and takes
refuge in His natural vAtsalya (avyAja vartsala - One who is naturally
forgiving without any reason). 

SrIman nArAyaNa and the Trinity:

In this stotra, SvAmi deSikan explicitly refutes the view that some have
that brahma, vishNu, and Siva are equal in stature, through 5 Sloka-s
devoted to this topic (Sloka-s 9 to 13).   The well-known SrI vaishNava
concept that SrIman nArAyaNa is the antaryAmi or driving force behind
Siva and brahma and that mahA vishNu alone can help us cross the ocean
of samsAra, is conveyed.  It is as if mahA vishNu wears these different
dresses of  brahma, Siva, etc. and acts out their roles, and people only
see the outer dress and don't realize that mahA vishNu is acting out all
these roles (vibhrama नातिकायाम् विविध वेश परिग्रहम् त्वाम् - Sloka
9).   The view of equating vishNu with brahma and Siva is pointed out as
the cause of not attaining liberation from the bondage of samsAra
(तादात्म्य मूढ मतयो निपन्तन्त्यधीराः - Slokiam 10).   SrI deSika
even wonders if this common mistake of not realizing the paramAtma
svarUpam of mahA vishNu is because people only think of vishNu as a
matsya or a varAha etc., and not as the paramAtmA which He really is
(Sloka 11) .  In fact there are 11 Siva-s, several brahma-s, etc., for
the different aNDa-s and kalpa-s, and they all are under the control of
the One vishNu (Slokam 13). 

He continues in Sloka-s 14 and 15 and points out that it is Sriman
nArAyaNa who has protected the veda-s whenever there is harm to them
from the asura-s.   When the veda-s talk of attributes that can be
generically interpreted - such as sat (existence), or names such as Siva
(auspiciousness), they really refer to nArAyaNa who alone exists without
something else' support (the true sat or existence), or one who is the
source of auspiciouness for everything else (the ultimate
auspiciousness).

The Different Forms in which He Manifests For Our Benefit:

Then in several Sloka-s svAmi deSikan describes the para, vyUha,
vibhava, arcA, and antaryAmi forms of the Lord, which are all assumed by
Him out of sheer dayA to make Himself easily accessible to His devotees.
In particular, he points out the significance of the arcA mUrti as the
means for even yogi-s to realize His svarUpam ultimately after they
repeatedly meditate on the arcA mUrti.  He compares the arcAvatAta to
the a~njana that is worn by the trained magicians to help reveal the
hidden treasure, in this case the worship of the arcA mUrti leading to
the realization of the svarUpam of the paramAtmA (Slokam 28).  

SvAmi deSikan eloquently describes the beauty of the tirumeni of the
अर्चा मूर्ति of काञ्चि वरदराज.  If evidence was needed for the fact
that great souls such as svAmi deSikan were able to converse with the
Lord in the temple and have His katAksham in reality unlike the ordinary
among us who can only see the material form of the arcA mUrti, this
stotram is a perfect example.  Here he prays to the Lord not only to
give him His beautiful darSanam in various vahAna-s during the
utsava-s(Slokam 48), but prays for the darSanam of His tirumeni as He
has His suprabhAtam from the AdiSesha, when the marks of the divine
bangles of periya pirATTi will be fresh on His tirumeni (kanaka valaya
मुद्राम् कन्ठ deSe दधानः - Slokam 47).  The bhAgyam of the blessed
ones (the priests) who can perform the kainkaryam to the Lord where they
get the opportunity to have the darSanam of the Lord's tirumeni with all
the ornaments removed, is referenced in Slokam 46.  The beauty of the
mUrti of Lord varadarAja will drive away any desire even for the stature
of brahma as an alternative (Slokam 29).  Only someone as deeply
associated with Lord varadarAja as svAmi deSikan can swear that His
desire for SrIvaikunTham vanishes when compared to having the constant
darSanam of the Lord (Slokam 49 - वैकुन्ठ वासेऽपि न मेऽभिलाशः).

Prapatti Marga:

The efficacy of prapatti as the sure and fool-proof method of getting
His grace and ultimately moksham is revealed again in this storam by
svAmi deSikan.  The difficulty of adopting the alternative means of the
tedious bhakti yoga, which requires one to have the knowledge for
observing bhakti mArga, the Sakti for observing this, the caste
restrictions, and above all the patience to wait for getting the effect
through bhakti mArga, cannot even be imagined.   The overriding role of
His dayA in forgiving all the sins and in protecting His devotees who
have surrendered to Him (SaraNAgati) is revealed in Slokam 36 (pAre
करिश्यति दया तव दुर्निवारा).  The role of bhagavat kainkaryam in
yielding the great pleasure that can eradicate all sorrow and the
effects of karma is revealed to us in Slokam 41 (pAdAravinda paricAra
rasa pravAhah).   Even after reaching SrIvaikunTham the only desire that
a mukta jIvan will have is the desire to do kainkaryam to Him (the great
right to do kainmaryam to Him to one's heart's content - sacchanda
किन्करतया स्वाभाविकम् महाधिकारम् प्रतिलभेय - Slokam 42).

ध्यान Slokam:

                        "व्यातन्वाना तरुण तुलसी दामभिः स्वामभिख्याम्

                         मातन्गाद्रौ मरकत-रुचिम् पुश्णती मानसे नः
|
                         bhogaiSvarya प्रिय-सह-चरिअः काऽपि
लक्ष्मी-कताक्सहिः
                         भूयः SyAmA भुवन-जननी देवता सन्निधत्ताम्
||

        "Let us meditate constantly on the Lord who is the Cause of This
Universe, and whose Splendor is shining all over hasti giri because of
His divine marakatam-like blue tirumeni's beauty (neela mEni aiyO!),
which is enhanced by the green tulasi garlands, and further enhanced by
the reflection of the katAksham from the blue eyes of mahA-lakshmi or
periya pirATTi who is His constant companion in bestowing on the
devotees all they seek including moksham".  

-dAsan kr*shNamAcAryan

Further Reading: External Links


Spelling: