You are here: SriPedia - Ramanuja - Archives - Aug 2003

Ramanuja List Archive: Message 00056 Aug 2003

 
Aug 2003 Indexes ( Date | Thread | Author )
[Date Prev][Date Next][Thread Prev][Thread Next]


Dear devotees,
Here is the sandhyavandanam according to Atharva veda tradition. I 
have read sandhyavandana kramam for Rig/Yajus/Sama vedas as they are 
widely known and published. This is from my friend who is a trivedi 
who comes from a family of Brahma priests (Atharva-vedins in a 
shrauta sacrifice).

Regards,
KK
Note: SAV means Shaunaka Atharva veda samhita

Textual authority: atharva veda parishiShTa 41
-wash hands, feet face with water.
-perform saMdhya seated in vIrAsana
-सन्कल्पं:
ओम् अथातः संध्योपासनविधिं व्याख्यास्यामः ॥
-आचमनं:
sip water with SAV 19.69
जीवा स्थ जीव्यासं सर्वम् आयुर् जीव्यासम् ॥1॥
उपजीवा स्थोप जीव्यासं सर्वम् आयुर् जीव्यासम् ॥2॥
संजीवा स्थ सं जीव्यासं सर्वम् आयुर् जीव्यासम् ॥3॥
जीवला स्थ जीव्यासं सर्वम् आयुर् जीव्यासम् ॥4॥
-प्रोक्षणं:
sprinkle water with SAV 1.5
आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन ।
महे रणाय चक्षसे ॥1॥
यो वः शिवतमो रसस् तस्य भाजयतेह नः ।
उशतीर् इव मातरः ॥2॥
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥3॥
ईशाना वार्याणां क्षयन्तीश् चर्षणीनाम् ।
अपो याचामि भेषजम् ॥4॥
-प्राणायाम:
ओं भुः ओं भुवः ओगं सुवः ओं महः ओं जनः ओं तपः ओगं सत्यं ।
ओं तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः 
prachodayat
||
-strand up; take water in right hand and make a libation with SAV 
19.66
अयोजाला असुरा मायिनो ऽयस्मयैः पाशैर् अङ्किनो ये चरन्ति ।
तांस् ते रन्धयामि हरसा जातवेदः सहस्रऋष्टिः सपत्नान् 
प्रमृणन्
पाहि वज्रः ॥1॥
-then chant:
in the morning SAV 19.65
हरिः सुपर्णो दिवम् आरुहो .अर्चिषा ये त्वा दिप्सन्ति दिवम् उत्पतन्तम् ।
अव तां जहि हरसा जातवेदो .अबिभ्यद् उग्रो .अर्चिषा दिवम् आ रोह 
सूर्य
//1//

in the noon SAV 13.2.16 and VII.53.7
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ॥
उद् वयं तमसस् परि रोहन्तो नाकम् उत्तमम् ।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥

in the evening SAV 20.7
उद् घेद् अभि श्रुतामघं वृषभं नर्यापसम् ।
अस्तारम् एषि सूर्य ॥1॥
नव यो नवतिं पुरो बिभेद बाह्वोजसा ।
अहिं च वृत्रहावधीत् ॥2॥
स न इन्द्रः शिवः सखाश्वावद् गोमद् यवमत् ।
उरुधारेव दोहते ॥3॥
इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।
पिबा वृषस्व तातृपिम् ॥4॥


-ठेन् गायत्रि छन्दस् उपासनं:
आयातु वरद देवि अक्षरं ब्रह्मसम्हितं । गाय्त्रीं छन्दसां मातेदं
brahMa juShasva me ||

-जपं
तत् सवितुर् वरेण्यं इति महामन्त्रस्य गाथिनो विश्वामित्रः ऋषि
निचृद् गायत्री छन्दः सविता देवता ॥
ओं भुर् भुवः सुवः । तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयत् ॥

mutter 8, 11, 12, 15, 100 or 1000 repetitions

-Then touch water, touch the ground and
stand up and chant SAV 19.70, 19.71, 12.1.18, 10.5.37, 19.16, 19.72

पश्येम शरदः शतम् ॥1॥
जीवेम शरदः शतम् ॥2॥
बुध्येम शरदः शतम् ॥3॥
रोहेम शरदः शतम् ॥4॥
पूषेम शरदः शतम् ॥5॥
भवेम शरदः शतम् ॥6॥
भूषेम शरदः शतम् ॥7॥
भूयसीः शरदः शतम् ॥8॥

स्तुता मया वरदा वेदमाता प्र चोदयन्तां पावमानी द्विजानाम् ।
आयुः प्राणं प्रजां पशुं कीर्तिं द्रविणं ब्रह्मवर्चसम् ।
मह्यं दत्त्वा व्रजत ब्रह्मलोकम् ॥1॥

महांस् त्वेन्द्रो रक्षत्य् अप्रमादम् ।
सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश् 
चन
//

सूर्यस्यावृतम् अन्वावर्ते दक्षिणाम् अन्व् आवृतम् ।
सा मे द्रविणं यछतु सा मे ब्राह्मणवर्चसम् ॥

असपत्नं पुरस्तात् पश्चान् नो अभयं कृतम् ।
सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥1॥

यस्मात् कोशाद् उदभराम वेदं तस्मिन्न् अन्तर् अव दध्म एनम् ।
कृतम् इष्टं ब्रह्मणो वीर्येण तेन मा देवास् तपसावतेह ॥1॥





[Date Prev][Date Next][Thread Prev][Thread Next] [Date Index ] [Thread Index ] [Author Index ]
Home Page
http://www.ibiblio.org/sripedia
ramanuja-subscribe@yahoogroups.com
To subscribe to the list