You are here: SriPedia - SriRangaSri - Archives - Feb 2009

SriRangaSri List Archive: Message 00025 Feb 2009

 
Feb 2009 Indexes ( Date | Thread | Author )
[Date Prev][Date Next][Thread Prev][Thread Next]


Dear srivaishNava perunthagaiyeer,


After a long hybernation i venture to write again. This is mainly due to a long travel commitment in December 08, plus a lot of machine breakdown in my home computer and restoring efforts by my son. Thanks to him, the old stuff is not lost and machine restored now. I know i stopped the raama naama elaboration after 24 posts. See the coincidence – when i wanted to write on raama this 24 takes a high importance.


You are all aware sreemadh raamaayaNam contains 24000slokams and housed in 7 kaandams or cantos and each canto has chapter as mentioned below.


Bala Kanda ( Book of Youth) [77 chapters]

Ayodhya Kanda (Book of Ayodhya) [119 chapters]

Aranya Kanda (Book of Forest ) [75 chapters]

Kishkindha Kanda (The Empire of Holy Monkeys) [67 chapters]

Sundara Kanda ( Book of Beauty ) [68 chapters]

Yuddha Kanda ( Book of War ) [131 chapters]

[thanks to authors of www.valmikiramayan.net website wherefrom this data, the note and following gaayathri raamaayaNam is taken].


Note: Valmiki Ramayana is said to have been composed basing on each of the twenty-four letters of Gayatri Hymn, and a thousand verses are arranged into one book under the caption of each letter. Though that classification, or dividing verses into thousand chapters is unavailable now, the twenty-four verses identified with the 24 letters of Gayatri hymn, called as Gayatri Ramayana, is available


Valmiki composed Ramayana according to the letters of Gayatri Hymn and they are identified with the following verses in all cantos:

slokena prathi saahasrani prathame kramaath |

gaayathri aksharam ekaikam sthaapayaamaasa vai munih ||

1. ta - tapaH svaadhyaaya nirataam tapasvii vaagvidaam varam |
naaradam pari papracCha vaalmiikir muni pu.mgavam || 1-1-1


2. sa - sa hatvaa raakSasaan sarvaan yaj~na ghnaan raghuna.ndanaH |
R^iSibhiH puujitaH tatra yathaa indro vijaye puraa || 1-30-24


3. vi - vishvAmitraH sa raamaastu shrutvaa janaka bhaaShitam |
vatsa raama dhanuH pashya iti raaghavam abravIt || 1-67-12 - baala


4. tu - tuSTaava asya tadaa va.msham pravishya sa vishaam pateH |
shayaniiyam narendrasya tat aasaadya vyatiSTata || 2-15-19


5. va - vanavaasam hi sa.nkhyaaya vaasaa.msi aabharaNaani ca |
bhartaaram anugacCha.ntyai siitaayai shvashuro dadau || 2-40-14


6. raa - raajaa satyam ca dharmaH ca raajaa kulavataam kulam |
raajaa maataa pita caiva raajaa hitakaro nR^iNaam || 2-67-34


7. ni - niriikshya sa muhuurtam tu dadarsha bharato gurum |
uTaje raamam aasiinam jaTaa maNdala dhaariNam || 2-99-25 - ayodhya


8. ya - yadi buddhiH kR^itaa draSTum agastyam tam mahaamunim |
adya eva gamane rocayasva mahaayashaH || 3-11-44


9. bha - bharatasya aarya putrasya shvashruuNaam mama ca prabho |
mR^iga rupam idam vyaktam vismayam janayiSyati || 3-43-18


10. ga - gacCha shiighram ito raama sugriivam tam mahaabalam |
vayasyam tam kuru kshipram ito gatvaa adya raaghava || 3-72-17 - araNya


11. de - desha kaalau pratiikshasva kshamamaaNaH priya apriye |
sukha duHkha sahaH kale sugriiva vashago bhava || 4-22-20


12. va - va.ndyaaH te tu tapaH siddha saptasaa viita kalmaSaaH |
praSTavyaaH te api siitaayaaH pravR^ittim vinaya anvitaiH || 4-43-33 - kiSkindha


13. sa - sa nirjitya purim shreSTaam la.nkaam taam kaama ruupiNiim |
vikrameNa mahatejaa hanumaan maaruta aatmaja || 5-4-1


14. dha - dhanyaa devaaH sa gandharvaa siddhaaH ca parama R^iSayaH |
mama pashyanti ye naatham raamam raajiiva locanam || 5-26-41


15. ma - ma.ngalaabhimukhii tasya saa tadaa aasit mahaakapeH |
upatasthe vishaalaakshii prayataa havyavaahanam || 5-53-28 - sundara


16. hi - hitam mahaartham mR^idu hetu sa.mhitam
vyatiita kaalaayati sa.mprati kshamam |
nishamya tad vaakyam upasthita jvaraH
prasa.ngavaan uttaram etat abraviit || 6-10-27


17. dha - dharmaatmaa rakshasaam shreSTaH sa.mpraapto ayam vibhiiSaNaH |
la.nkaishvaryam dhruvam shriimaan ayam praapnoti akaNTakam || 6-41-67


18. yo - yo vajra paataa ashani sannipaataan
na cukshubhe vaa api cacaala raajaa |
sa raama baaNaa abhihato bhR^isha aartaH
cacaala caapam ca mumoca viiraH || 6-59-141


19. ya - yasya vikramam aasaadya raakshasa nidhanam gataaH |
tam manye raaghavam viiram naaraayaNam anaamayam || 6-72-11


20. na - na te dadR^ishire raamam daha.ntam ari vaahiniim |
mohitaaH parama astreNa gaandharveNa mahaatmanaa || 6-93-26


21. pra - praNamya devataabhyaH ca braahmaNebhyaH ca maithilii |
baddha a.njalii puTaa ca idam uvaaca agni samiipataH || 6-116-24 - yuddha
22. ca - calanaat parvata indrasya gaNaa devaaH ca ka.mpitaaH |
cacaala paarvatii ca api tadaa aashliSTaa maheshvaram || 7-16-26


23. da - daaraaH putraa puram raaSTram bhoga aacChaadana bhaajanam |
sarvam eva avibhaktam no bhaviSyati hari iishvaraH || 7-34-41


24. ya - yaam eva raatrim shatrughnaH parNa shaalaam samaavishat |
taam eva raatrim siitaa api prasuutaa daakara dvayam || 7-66-1 -- Uttara


idam raamaayaNam kR^itsnam gaayatrii biija sa.myutam |
tri sa.ndhyam yaH paThet nityam sarva paapaiH pramucyate ||


yaavat aavartate cakram yaavati ca vasu.ndharaa |
taavat varSa sahasraaNi svaamitvam avadhaaraya ||


ma.ngalam kosalendraaya mahaniiya guNaatmane |
cakravarti tnuujaaya saarvabhaumaaya ma.ngalam ||


iti gaayatrii raamaayaNam sa.mpuurNam


But that is not what i wanted to write but the number three and its importance in sreemadh raamaayaNam.


As stated by sree krishNa in sreemadh bhagavadh geethaa in 'guNa thraya vibhaaga yOgam' chapter 14, where this number three gets its glowing glory, sreemadh raamaayaNam also reflects that three's glory. That is the theme of this article. What are the trios – we will see in next post.


Dhasan

vasudevan m.g.



--
Vasudevan MG


__._,_.___


Your email settings: Individual Email|Traditional
Change settings via the Web (Yahoo! ID required)
Change settings via email: Switch delivery to Daily Digest | Switch to Fully Featured
Visit Your Group | Yahoo! Groups Terms of Use | Unsubscribe

__,_._,___

[Date Prev][Date Next][Thread Prev][Thread Next] [Date Index ] [Thread Index ] [Author Index ]
Home Page
http://www.ibiblio.org/sripedia
srirangasri-subscribe@yahoogroups.com
To subscribe to the list